चण् धातुरूपाणि - चणँ गतौ दाने च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चणिषीष्ट
चणिषीयास्ताम्
चणिषीरन्
मध्यम
चणिषीष्ठाः
चणिषीयास्थाम्
चणिषीध्वम्
उत्तम
चणिषीय
चणिषीवहि
चणिषीमहि