चण् धातुरूपाणि - चणँ गतौ दाने च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चणिता
चणितारौ
चणितारः
मध्यम
चणितासि
चणितास्थः
चणितास्थ
उत्तम
चणितास्मि
चणितास्वः
चणितास्मः