चण् धातुरूपाणि - चणँ गतौ दाने च - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचाणीत् / अचाणीद् / अचणीत् / अचणीद्
अचाणिष्टाम् / अचणिष्टाम्
अचाणिषुः / अचणिषुः
मध्यम
अचाणीः / अचणीः
अचाणिष्टम् / अचणिष्टम्
अचाणिष्ट / अचणिष्ट
उत्तम
अचाणिषम् / अचणिषम्
अचाणिष्व / अचणिष्व
अचाणिष्म / अचणिष्म