चण्ड् धातुरूपाणि - चण्डँ कोपे - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चण्डिष्यते / चण्डयिष्यते
चण्डिष्येते / चण्डयिष्येते
चण्डिष्यन्ते / चण्डयिष्यन्ते
मध्यम
चण्डिष्यसे / चण्डयिष्यसे
चण्डिष्येथे / चण्डयिष्येथे
चण्डिष्यध्वे / चण्डयिष्यध्वे
उत्तम
चण्डिष्ये / चण्डयिष्ये
चण्डिष्यावहे / चण्डयिष्यावहे
चण्डिष्यामहे / चण्डयिष्यामहे