चण्ड् धातुरूपाणि - चण्डँ कोपे - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चण्डिता / चण्डयिता
चण्डितारौ / चण्डयितारौ
चण्डितारः / चण्डयितारः
मध्यम
चण्डितासे / चण्डयितासे
चण्डितासाथे / चण्डयितासाथे
चण्डिताध्वे / चण्डयिताध्वे
उत्तम
चण्डिताहे / चण्डयिताहे
चण्डितास्वहे / चण्डयितास्वहे
चण्डितास्महे / चण्डयितास्महे