चण्ड् धातुरूपाणि - चण्डँ कोपे - चुरादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचण्डि
अचण्डिषाताम् / अचण्डयिषाताम्
अचण्डिषत / अचण्डयिषत
मध्यम
अचण्डिष्ठाः / अचण्डयिष्ठाः
अचण्डिषाथाम् / अचण्डयिषाथाम्
अचण्डिढ्वम् / अचण्डयिढ्वम् / अचण्डयिध्वम्
उत्तम
अचण्डिषि / अचण्डयिषि
अचण्डिष्वहि / अचण्डयिष्वहि
अचण्डिष्महि / अचण्डयिष्महि