चण्ड् धातुरूपाणि - चण्डँ कोपे - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चण्डयाञ्चक्रे / चण्डयांचक्रे / चण्डयाम्बभूवे / चण्डयांबभूवे / चण्डयामाहे
चण्डयाञ्चक्राते / चण्डयांचक्राते / चण्डयाम्बभूवाते / चण्डयांबभूवाते / चण्डयामासाते
चण्डयाञ्चक्रिरे / चण्डयांचक्रिरे / चण्डयाम्बभूविरे / चण्डयांबभूविरे / चण्डयामासिरे
मध्यम
चण्डयाञ्चकृषे / चण्डयांचकृषे / चण्डयाम्बभूविषे / चण्डयांबभूविषे / चण्डयामासिषे
चण्डयाञ्चक्राथे / चण्डयांचक्राथे / चण्डयाम्बभूवाथे / चण्डयांबभूवाथे / चण्डयामासाथे
चण्डयाञ्चकृढ्वे / चण्डयांचकृढ्वे / चण्डयाम्बभूविध्वे / चण्डयांबभूविध्वे / चण्डयाम्बभूविढ्वे / चण्डयांबभूविढ्वे / चण्डयामासिध्वे
उत्तम
चण्डयाञ्चक्रे / चण्डयांचक्रे / चण्डयाम्बभूवे / चण्डयांबभूवे / चण्डयामाहे
चण्डयाञ्चकृवहे / चण्डयांचकृवहे / चण्डयाम्बभूविवहे / चण्डयांबभूविवहे / चण्डयामासिवहे
चण्डयाञ्चकृमहे / चण्डयांचकृमहे / चण्डयाम्बभूविमहे / चण्डयांबभूविमहे / चण्डयामासिमहे