चण्ड् धातुरूपाणि - चण्डँ कोपे - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चण्डिषीष्ट / चण्डयिषीष्ट
चण्डिषीयास्ताम् / चण्डयिषीयास्ताम्
चण्डिषीरन् / चण्डयिषीरन्
मध्यम
चण्डिषीष्ठाः / चण्डयिषीष्ठाः
चण्डिषीयास्थाम् / चण्डयिषीयास्थाम्
चण्डिषीध्वम् / चण्डयिषीढ्वम् / चण्डयिषीध्वम्
उत्तम
चण्डिषीय / चण्डयिषीय
चण्डिषीवहि / चण्डयिषीवहि
चण्डिषीमहि / चण्डयिषीमहि