चण्ड् धातुरूपाणि - चण्डँ कोपे - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चण्डयति
चण्डयतः
चण्डयन्ति
मध्यम
चण्डयसि
चण्डयथः
चण्डयथ
उत्तम
चण्डयामि
चण्डयावः
चण्डयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चण्डयाञ्चकार / चण्डयांचकार / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
चण्डयाञ्चक्रतुः / चण्डयांचक्रतुः / चण्डयाम्बभूवतुः / चण्डयांबभूवतुः / चण्डयामासतुः
चण्डयाञ्चक्रुः / चण्डयांचक्रुः / चण्डयाम्बभूवुः / चण्डयांबभूवुः / चण्डयामासुः
मध्यम
चण्डयाञ्चकर्थ / चण्डयांचकर्थ / चण्डयाम्बभूविथ / चण्डयांबभूविथ / चण्डयामासिथ
चण्डयाञ्चक्रथुः / चण्डयांचक्रथुः / चण्डयाम्बभूवथुः / चण्डयांबभूवथुः / चण्डयामासथुः
चण्डयाञ्चक्र / चण्डयांचक्र / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
उत्तम
चण्डयाञ्चकर / चण्डयांचकर / चण्डयाञ्चकार / चण्डयांचकार / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
चण्डयाञ्चकृव / चण्डयांचकृव / चण्डयाम्बभूविव / चण्डयांबभूविव / चण्डयामासिव
चण्डयाञ्चकृम / चण्डयांचकृम / चण्डयाम्बभूविम / चण्डयांबभूविम / चण्डयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चण्डयिता
चण्डयितारौ
चण्डयितारः
मध्यम
चण्डयितासि
चण्डयितास्थः
चण्डयितास्थ
उत्तम
चण्डयितास्मि
चण्डयितास्वः
चण्डयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चण्डयिष्यति
चण्डयिष्यतः
चण्डयिष्यन्ति
मध्यम
चण्डयिष्यसि
चण्डयिष्यथः
चण्डयिष्यथ
उत्तम
चण्डयिष्यामि
चण्डयिष्यावः
चण्डयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चण्डयतात् / चण्डयताद् / चण्डयतु
चण्डयताम्
चण्डयन्तु
मध्यम
चण्डयतात् / चण्डयताद् / चण्डय
चण्डयतम्
चण्डयत
उत्तम
चण्डयानि
चण्डयाव
चण्डयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचण्डयत् / अचण्डयद्
अचण्डयताम्
अचण्डयन्
मध्यम
अचण्डयः
अचण्डयतम्
अचण्डयत
उत्तम
अचण्डयम्
अचण्डयाव
अचण्डयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चण्डयेत् / चण्डयेद्
चण्डयेताम्
चण्डयेयुः
मध्यम
चण्डयेः
चण्डयेतम्
चण्डयेत
उत्तम
चण्डयेयम्
चण्डयेव
चण्डयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चण्ड्यात् / चण्ड्याद्
चण्ड्यास्ताम्
चण्ड्यासुः
मध्यम
चण्ड्याः
चण्ड्यास्तम्
चण्ड्यास्त
उत्तम
चण्ड्यासम्
चण्ड्यास्व
चण्ड्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचचण्डत् / अचचण्डद्
अचचण्डताम्
अचचण्डन्
मध्यम
अचचण्डः
अचचण्डतम्
अचचण्डत
उत्तम
अचचण्डम्
अचचण्डाव
अचचण्डाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचण्डयिष्यत् / अचण्डयिष्यद्
अचण्डयिष्यताम्
अचण्डयिष्यन्
मध्यम
अचण्डयिष्यः
अचण्डयिष्यतम्
अचण्डयिष्यत
उत्तम
अचण्डयिष्यम्
अचण्डयिष्याव
अचण्डयिष्याम