चण्ड् धातुरूपाणि - चण्डँ कोपे - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चण्डयते
चण्डयेते
चण्डयन्ते
मध्यम
चण्डयसे
चण्डयेथे
चण्डयध्वे
उत्तम
चण्डये
चण्डयावहे
चण्डयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चण्डयाञ्चक्रे / चण्डयांचक्रे / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
चण्डयाञ्चक्राते / चण्डयांचक्राते / चण्डयाम्बभूवतुः / चण्डयांबभूवतुः / चण्डयामासतुः
चण्डयाञ्चक्रिरे / चण्डयांचक्रिरे / चण्डयाम्बभूवुः / चण्डयांबभूवुः / चण्डयामासुः
मध्यम
चण्डयाञ्चकृषे / चण्डयांचकृषे / चण्डयाम्बभूविथ / चण्डयांबभूविथ / चण्डयामासिथ
चण्डयाञ्चक्राथे / चण्डयांचक्राथे / चण्डयाम्बभूवथुः / चण्डयांबभूवथुः / चण्डयामासथुः
चण्डयाञ्चकृढ्वे / चण्डयांचकृढ्वे / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
उत्तम
चण्डयाञ्चक्रे / चण्डयांचक्रे / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
चण्डयाञ्चकृवहे / चण्डयांचकृवहे / चण्डयाम्बभूविव / चण्डयांबभूविव / चण्डयामासिव
चण्डयाञ्चकृमहे / चण्डयांचकृमहे / चण्डयाम्बभूविम / चण्डयांबभूविम / चण्डयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चण्डयिता
चण्डयितारौ
चण्डयितारः
मध्यम
चण्डयितासे
चण्डयितासाथे
चण्डयिताध्वे
उत्तम
चण्डयिताहे
चण्डयितास्वहे
चण्डयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चण्डयिष्यते
चण्डयिष्येते
चण्डयिष्यन्ते
मध्यम
चण्डयिष्यसे
चण्डयिष्येथे
चण्डयिष्यध्वे
उत्तम
चण्डयिष्ये
चण्डयिष्यावहे
चण्डयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चण्डयताम्
चण्डयेताम्
चण्डयन्ताम्
मध्यम
चण्डयस्व
चण्डयेथाम्
चण्डयध्वम्
उत्तम
चण्डयै
चण्डयावहै
चण्डयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचण्डयत
अचण्डयेताम्
अचण्डयन्त
मध्यम
अचण्डयथाः
अचण्डयेथाम्
अचण्डयध्वम्
उत्तम
अचण्डये
अचण्डयावहि
अचण्डयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चण्डयेत
चण्डयेयाताम्
चण्डयेरन्
मध्यम
चण्डयेथाः
चण्डयेयाथाम्
चण्डयेध्वम्
उत्तम
चण्डयेय
चण्डयेवहि
चण्डयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चण्डयिषीष्ट
चण्डयिषीयास्ताम्
चण्डयिषीरन्
मध्यम
चण्डयिषीष्ठाः
चण्डयिषीयास्थाम्
चण्डयिषीढ्वम् / चण्डयिषीध्वम्
उत्तम
चण्डयिषीय
चण्डयिषीवहि
चण्डयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचचण्डत
अचचण्डेताम्
अचचण्डन्त
मध्यम
अचचण्डथाः
अचचण्डेथाम्
अचचण्डध्वम्
उत्तम
अचचण्डे
अचचण्डावहि
अचचण्डामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचण्डयिष्यत
अचण्डयिष्येताम्
अचण्डयिष्यन्त
मध्यम
अचण्डयिष्यथाः
अचण्डयिष्येथाम्
अचण्डयिष्यध्वम्
उत्तम
अचण्डयिष्ये
अचण्डयिष्यावहि
अचण्डयिष्यामहि