चण्ड् धातुरूपाणि - चण्डँ कोपे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चण्डयिता
चण्डयितारौ
चण्डयितारः
मध्यम
चण्डयितासि
चण्डयितास्थः
चण्डयितास्थ
उत्तम
चण्डयितास्मि
चण्डयितास्वः
चण्डयितास्मः