चण्ड् धातुरूपाणि - चण्डँ कोपे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चण्डयाञ्चकार / चण्डयांचकार / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
चण्डयाञ्चक्रतुः / चण्डयांचक्रतुः / चण्डयाम्बभूवतुः / चण्डयांबभूवतुः / चण्डयामासतुः
चण्डयाञ्चक्रुः / चण्डयांचक्रुः / चण्डयाम्बभूवुः / चण्डयांबभूवुः / चण्डयामासुः
मध्यम
चण्डयाञ्चकर्थ / चण्डयांचकर्थ / चण्डयाम्बभूविथ / चण्डयांबभूविथ / चण्डयामासिथ
चण्डयाञ्चक्रथुः / चण्डयांचक्रथुः / चण्डयाम्बभूवथुः / चण्डयांबभूवथुः / चण्डयामासथुः
चण्डयाञ्चक्र / चण्डयांचक्र / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
उत्तम
चण्डयाञ्चकर / चण्डयांचकर / चण्डयाञ्चकार / चण्डयांचकार / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
चण्डयाञ्चकृव / चण्डयांचकृव / चण्डयाम्बभूविव / चण्डयांबभूविव / चण्डयामासिव
चण्डयाञ्चकृम / चण्डयांचकृम / चण्डयाम्बभूविम / चण्डयांबभूविम / चण्डयामासिम