चण्ड् धातुरूपाणि - चण्डँ कोपे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चण्डयाञ्चक्रे / चण्डयांचक्रे / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
चण्डयाञ्चक्राते / चण्डयांचक्राते / चण्डयाम्बभूवतुः / चण्डयांबभूवतुः / चण्डयामासतुः
चण्डयाञ्चक्रिरे / चण्डयांचक्रिरे / चण्डयाम्बभूवुः / चण्डयांबभूवुः / चण्डयामासुः
मध्यम
चण्डयाञ्चकृषे / चण्डयांचकृषे / चण्डयाम्बभूविथ / चण्डयांबभूविथ / चण्डयामासिथ
चण्डयाञ्चक्राथे / चण्डयांचक्राथे / चण्डयाम्बभूवथुः / चण्डयांबभूवथुः / चण्डयामासथुः
चण्डयाञ्चकृढ्वे / चण्डयांचकृढ्वे / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
उत्तम
चण्डयाञ्चक्रे / चण्डयांचक्रे / चण्डयाम्बभूव / चण्डयांबभूव / चण्डयामास
चण्डयाञ्चकृवहे / चण्डयांचकृवहे / चण्डयाम्बभूविव / चण्डयांबभूविव / चण्डयामासिव
चण्डयाञ्चकृमहे / चण्डयांचकृमहे / चण्डयाम्बभूविम / चण्डयांबभूविम / चण्डयामासिम