चण्ड् धातुरूपाणि - चण्डँ कोपे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चण्ड्यात् / चण्ड्याद्
चण्ड्यास्ताम्
चण्ड्यासुः
मध्यम
चण्ड्याः
चण्ड्यास्तम्
चण्ड्यास्त
उत्तम
चण्ड्यासम्
चण्ड्यास्व
चण्ड्यास्म