चण्ड् धातुरूपाणि - चण्डँ कोपे - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चण्डयिषीष्ट
चण्डयिषीयास्ताम्
चण्डयिषीरन्
मध्यम
चण्डयिषीष्ठाः
चण्डयिषीयास्थाम्
चण्डयिषीढ्वम् / चण्डयिषीध्वम्
उत्तम
चण्डयिषीय
चण्डयिषीवहि
चण्डयिषीमहि