चञ्च् धातुरूपाणि - चञ्चुँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचञ्चिष्यत
अचञ्चिष्येताम्
अचञ्चिष्यन्त
मध्यम
अचञ्चिष्यथाः
अचञ्चिष्येथाम्
अचञ्चिष्यध्वम्
उत्तम
अचञ्चिष्ये
अचञ्चिष्यावहि
अचञ्चिष्यामहि