चञ्च् धातुरूपाणि - चञ्चुँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चञ्चिता
चञ्चितारौ
चञ्चितारः
मध्यम
चञ्चितासे
चञ्चितासाथे
चञ्चिताध्वे
उत्तम
चञ्चिताहे
चञ्चितास्वहे
चञ्चितास्महे