चञ्च् धातुरूपाणि - चञ्चुँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चञ्चिषीष्ट
चञ्चिषीयास्ताम्
चञ्चिषीरन्
मध्यम
चञ्चिषीष्ठाः
चञ्चिषीयास्थाम्
चञ्चिषीध्वम्
उत्तम
चञ्चिषीय
चञ्चिषीवहि
चञ्चिषीमहि