चञ्च् धातुरूपाणि - चञ्चुँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चञ्चेत् / चञ्चेद्
चञ्चेताम्
चञ्चेयुः
मध्यम
चञ्चेः
चञ्चेतम्
चञ्चेत
उत्तम
चञ्चेयम्
चञ्चेव
चञ्चेम