चञ्च् धातुरूपाणि - चञ्चुँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चञ्चिष्यति
चञ्चिष्यतः
चञ्चिष्यन्ति
मध्यम
चञ्चिष्यसि
चञ्चिष्यथः
चञ्चिष्यथ
उत्तम
चञ्चिष्यामि
चञ्चिष्यावः
चञ्चिष्यामः