चञ्च् धातुरूपाणि - चञ्चुँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचञ्चिष्यत् / अचञ्चिष्यद्
अचञ्चिष्यताम्
अचञ्चिष्यन्
मध्यम
अचञ्चिष्यः
अचञ्चिष्यतम्
अचञ्चिष्यत
उत्तम
अचञ्चिष्यम्
अचञ्चिष्याव
अचञ्चिष्याम