चञ्च् धातुरूपाणि - चञ्चुँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चञ्चिता
चञ्चितारौ
चञ्चितारः
मध्यम
चञ्चितासि
चञ्चितास्थः
चञ्चितास्थ
उत्तम
चञ्चितास्मि
चञ्चितास्वः
चञ्चितास्मः