चञ्च् धातुरूपाणि - चञ्चुँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचञ्चीत् / अचञ्चीद्
अचञ्चिष्टाम्
अचञ्चिषुः
मध्यम
अचञ्चीः
अचञ्चिष्टम्
अचञ्चिष्ट
उत्तम
अचञ्चिषम्
अचञ्चिष्व
अचञ्चिष्म