चञ्च् धातुरूपाणि - चञ्चुँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चचञ्च
चचञ्चतुः
चचञ्चुः
मध्यम
चचञ्चिथ
चचञ्चथुः
चचञ्च
उत्तम
चचञ्च
चचञ्चिव
चचञ्चिम