चक् + णिच् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाक्येत
चाक्येयाताम्
चाक्येरन्
मध्यम
चाक्येथाः
चाक्येयाथाम्
चाक्येध्वम्
उत्तम
चाक्येय
चाक्येवहि
चाक्येमहि