चक् + णिच् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाकिता / चाकयिता
चाकितारौ / चाकयितारौ
चाकितारः / चाकयितारः
मध्यम
चाकितासे / चाकयितासे
चाकितासाथे / चाकयितासाथे
चाकिताध्वे / चाकयिताध्वे
उत्तम
चाकिताहे / चाकयिताहे
चाकितास्वहे / चाकयितास्वहे
चाकितास्महे / चाकयितास्महे