चक् + णिच् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचाकि
अचाकिषाताम् / अचाकयिषाताम्
अचाकिषत / अचाकयिषत
मध्यम
अचाकिष्ठाः / अचाकयिष्ठाः
अचाकिषाथाम् / अचाकयिषाथाम्
अचाकिढ्वम् / अचाकयिढ्वम् / अचाकयिध्वम्
उत्तम
अचाकिषि / अचाकयिषि
अचाकिष्वहि / अचाकयिष्वहि
अचाकिष्महि / अचाकयिष्महि