चक् + णिच् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाकिषीष्ट / चाकयिषीष्ट
चाकिषीयास्ताम् / चाकयिषीयास्ताम्
चाकिषीरन् / चाकयिषीरन्
मध्यम
चाकिषीष्ठाः / चाकयिषीष्ठाः
चाकिषीयास्थाम् / चाकयिषीयास्थाम्
चाकिषीध्वम् / चाकयिषीढ्वम् / चाकयिषीध्वम्
उत्तम
चाकिषीय / चाकयिषीय
चाकिषीवहि / चाकयिषीवहि
चाकिषीमहि / चाकयिषीमहि