चक् + णिच् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचाकयिष्यत् / अचाकयिष्यद्
अचाकयिष्यताम्
अचाकयिष्यन्
मध्यम
अचाकयिष्यः
अचाकयिष्यतम्
अचाकयिष्यत
उत्तम
अचाकयिष्यम्
अचाकयिष्याव
अचाकयिष्याम