चक् + णिच् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचाकयिष्यत
अचाकयिष्येताम्
अचाकयिष्यन्त
मध्यम
अचाकयिष्यथाः
अचाकयिष्येथाम्
अचाकयिष्यध्वम्
उत्तम
अचाकयिष्ये
अचाकयिष्यावहि
अचाकयिष्यामहि