चक् + णिच् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाकयिता
चाकयितारौ
चाकयितारः
मध्यम
चाकयितासि
चाकयितास्थः
चाकयितास्थ
उत्तम
चाकयितास्मि
चाकयितास्वः
चाकयितास्मः