चक् + णिच् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाकयिता
चाकयितारौ
चाकयितारः
मध्यम
चाकयितासे
चाकयितासाथे
चाकयिताध्वे
उत्तम
चाकयिताहे
चाकयितास्वहे
चाकयितास्महे