चक् + णिच् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचीचकत् / अचीचकद्
अचीचकताम्
अचीचकन्
मध्यम
अचीचकः
अचीचकतम्
अचीचकत
उत्तम
अचीचकम्
अचीचकाव
अचीचकाम