चक् + णिच् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचीचकत
अचीचकेताम्
अचीचकन्त
मध्यम
अचीचकथाः
अचीचकेथाम्
अचीचकध्वम्
उत्तम
अचीचके
अचीचकावहि
अचीचकामहि