चक् + णिच् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाकयति
चाकयतः
चाकयन्ति
मध्यम
चाकयसि
चाकयथः
चाकयथ
उत्तम
चाकयामि
चाकयावः
चाकयामः