चक् + णिच् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाक्यात् / चाक्याद्
चाक्यास्ताम्
चाक्यासुः
मध्यम
चाक्याः
चाक्यास्तम्
चाक्यास्त
उत्तम
चाक्यासम्
चाक्यास्व
चाक्यास्म