चक् + णिच् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चाकयिषीष्ट
चाकयिषीयास्ताम्
चाकयिषीरन्
मध्यम
चाकयिषीष्ठाः
चाकयिषीयास्थाम्
चाकयिषीढ्वम् / चाकयिषीध्वम्
उत्तम
चाकयिषीय
चाकयिषीवहि
चाकयिषीमहि