चक्ष् धातुरूपाणि - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चष्टे
चक्षाते
चक्षते
मध्यम
चक्षे
चक्षाथे
चड्ढ्वे
उत्तम
चक्षे
चक्ष्वहे
चक्ष्महे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चख्ये / चक्शे / चचक्षे
चख्याते / चक्शाते / चचक्षाते
चख्यिरे / चक्शिरे / चचक्षिरे
मध्यम
चख्यिषे / चक्शिषे / चचक्षिषे
चख्याथे / चक्शाथे / चचक्षाथे
चख्यिढ्वे / चख्यिध्वे / चक्शिध्वे / चचक्षिध्वे
उत्तम
चख्ये / चक्शे / चचक्षे
चख्यिवहे / चक्शिवहे / चचक्षिवहे
चख्यिमहे / चक्शिमहे / चचक्षिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ख्याता / क्शाता
ख्यातारौ / क्शातारौ
ख्यातारः / क्शातारः
मध्यम
ख्यातासे / क्शातासे
ख्यातासाथे / क्शातासाथे
ख्याताध्वे / क्शाताध्वे
उत्तम
ख्याताहे / क्शाताहे
ख्यातास्वहे / क्शातास्वहे
ख्यातास्महे / क्शातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ख्यास्यते / क्शास्यते
ख्यास्येते / क्शास्येते
ख्यास्यन्ते / क्शास्यन्ते
मध्यम
ख्यास्यसे / क्शास्यसे
ख्यास्येथे / क्शास्येथे
ख्यास्यध्वे / क्शास्यध्वे
उत्तम
ख्यास्ये / क्शास्ये
ख्यास्यावहे / क्शास्यावहे
ख्यास्यामहे / क्शास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चष्टाम्
चक्षाताम्
चक्षताम्
मध्यम
चक्ष्व
चक्षाथाम्
चड्ढ्वम्
उत्तम
चक्षै
चक्षावहै
चक्षामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचष्ट
अचक्षाताम्
अचक्षत
मध्यम
अचष्ठाः
अचक्षाथाम्
अचड्ढ्वम्
उत्तम
अचक्षि
अचक्ष्वहि
अचक्ष्महि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चक्षीत
चक्षीयाताम्
चक्षीरन्
मध्यम
चक्षीथाः
चक्षीयाथाम्
चक्षीध्वम्
उत्तम
चक्षीय
चक्षीवहि
चक्षीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ख्येषीष्ट / ख्यासीष्ट / क्शेषीष्ट / क्शासीष्ट
ख्येषीयास्ताम् / ख्यासीयास्ताम् / क्शेषीयास्ताम् / क्शासीयास्ताम्
ख्येषीरन् / ख्यासीरन् / क्शेषीरन् / क्शासीरन्
मध्यम
ख्येषीष्ठाः / ख्यासीष्ठाः / क्शेषीष्ठाः / क्शासीष्ठाः
ख्येषीयास्थाम् / ख्यासीयास्थाम् / क्शेषीयास्थाम् / क्शासीयास्थाम्
ख्येषीढ्वम् / ख्यासीध्वम् / क्शेषीढ्वम् / क्शासीध्वम्
उत्तम
ख्येषीय / ख्यासीय / क्शेषीय / क्शासीय
ख्येषीवहि / ख्यासीवहि / क्शेषीवहि / क्शासीवहि
ख्येषीमहि / ख्यासीमहि / क्शेषीमहि / क्शासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अख्यत / अक्शास्त
अख्येताम् / अक्शासाताम्
अख्यन्त / अक्शासत
मध्यम
अख्यथाः / अक्शास्थाः
अख्येथाम् / अक्शासाथाम्
अख्यध्वम् / अक्शाध्वम्
उत्तम
अख्ये / अक्शासि
अख्यावहि / अक्शास्वहि
अख्यामहि / अक्शास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अख्यास्यत / अक्शास्यत
अख्यास्येताम् / अक्शास्येताम्
अख्यास्यन्त / अक्शास्यन्त
मध्यम
अख्यास्यथाः / अक्शास्यथाः
अख्यास्येथाम् / अक्शास्येथाम्
अख्यास्यध्वम् / अक्शास्यध्वम्
उत्तम
अख्यास्ये / अक्शास्ये
अख्यास्यावहि / अक्शास्यावहि
अख्यास्यामहि / अक्शास्यामहि