चकास् धातुरूपाणि - चकासृँ दीप्तौ - अदादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चकासाञ्चक्रे / चकासांचक्रे / चकासाम्बभूवे / चकासांबभूवे / चकासामाहे
चकासाञ्चक्राते / चकासांचक्राते / चकासाम्बभूवाते / चकासांबभूवाते / चकासामासाते
चकासाञ्चक्रिरे / चकासांचक्रिरे / चकासाम्बभूविरे / चकासांबभूविरे / चकासामासिरे
मध्यम
चकासाञ्चकृषे / चकासांचकृषे / चकासाम्बभूविषे / चकासांबभूविषे / चकासामासिषे
चकासाञ्चक्राथे / चकासांचक्राथे / चकासाम्बभूवाथे / चकासांबभूवाथे / चकासामासाथे
चकासाञ्चकृढ्वे / चकासांचकृढ्वे / चकासाम्बभूविध्वे / चकासांबभूविध्वे / चकासाम्बभूविढ्वे / चकासांबभूविढ्वे / चकासामासिध्वे
उत्तम
चकासाञ्चक्रे / चकासांचक्रे / चकासाम्बभूवे / चकासांबभूवे / चकासामाहे
चकासाञ्चकृवहे / चकासांचकृवहे / चकासाम्बभूविवहे / चकासांबभूविवहे / चकासामासिवहे
चकासाञ्चकृमहे / चकासांचकृमहे / चकासाम्बभूविमहे / चकासांबभूविमहे / चकासामासिमहे