चकास् धातुरूपाणि - चकासृँ दीप्तौ - अदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चकासाञ्चकार / चकासांचकार / चकासाम्बभूव / चकासांबभूव / चकासामास
चकासाञ्चक्रतुः / चकासांचक्रतुः / चकासाम्बभूवतुः / चकासांबभूवतुः / चकासामासतुः
चकासाञ्चक्रुः / चकासांचक्रुः / चकासाम्बभूवुः / चकासांबभूवुः / चकासामासुः
मध्यम
चकासाञ्चकर्थ / चकासांचकर्थ / चकासाम्बभूविथ / चकासांबभूविथ / चकासामासिथ
चकासाञ्चक्रथुः / चकासांचक्रथुः / चकासाम्बभूवथुः / चकासांबभूवथुः / चकासामासथुः
चकासाञ्चक्र / चकासांचक्र / चकासाम्बभूव / चकासांबभूव / चकासामास
उत्तम
चकासाञ्चकर / चकासांचकर / चकासाञ्चकार / चकासांचकार / चकासाम्बभूव / चकासांबभूव / चकासामास
चकासाञ्चकृव / चकासांचकृव / चकासाम्बभूविव / चकासांबभूविव / चकासामासिव
चकासाञ्चकृम / चकासांचकृम / चकासाम्बभूविम / चकासांबभूविम / चकासामासिम