घ्रा धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

घ्रा गन्धोपादाने घ्राणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घ्रेयात् / घ्रेयाद् / घ्रायात् / घ्रायाद्
घ्रेयास्ताम् / घ्रायास्ताम्
घ्रेयासुः / घ्रायासुः
मध्यम
घ्रेयाः / घ्रायाः
घ्रेयास्तम् / घ्रायास्तम्
घ्रेयास्त / घ्रायास्त
उत्तम
घ्रेयासम् / घ्रायासम्
घ्रेयास्व / घ्रायास्व
घ्रेयास्म / घ्रायास्म