घृष् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

घृषुँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घृष्यात् / घृष्याद्
घृष्यास्ताम्
घृष्यासुः
मध्यम
घृष्याः
घृष्यास्तम्
घृष्यास्त
उत्तम
घृष्यासम्
घृष्यास्व
घृष्यास्म