घुष् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

घुषिँर् विशब्दने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घोषिषीष्ट / घोषयिषीष्ट
घोषिषीयास्ताम् / घोषयिषीयास्ताम्
घोषिषीरन् / घोषयिषीरन्
मध्यम
घोषिषीष्ठाः / घोषयिषीष्ठाः
घोषिषीयास्थाम् / घोषयिषीयास्थाम्
घोषिषीध्वम् / घोषयिषीढ्वम् / घोषयिषीध्वम्
उत्तम
घोषिषीय / घोषयिषीय
घोषिषीवहि / घोषयिषीवहि
घोषिषीमहि / घोषयिषीमहि