घुष् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

घुषिँर् विशब्दने - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घोषयाञ्चक्रे / घोषयांचक्रे / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चक्राते / घोषयांचक्राते / घोषयाम्बभूवतुः / घोषयांबभूवतुः / घोषयामासतुः
घोषयाञ्चक्रिरे / घोषयांचक्रिरे / घोषयाम्बभूवुः / घोषयांबभूवुः / घोषयामासुः
मध्यम
घोषयाञ्चकृषे / घोषयांचकृषे / घोषयाम्बभूविथ / घोषयांबभूविथ / घोषयामासिथ
घोषयाञ्चक्राथे / घोषयांचक्राथे / घोषयाम्बभूवथुः / घोषयांबभूवथुः / घोषयामासथुः
घोषयाञ्चकृढ्वे / घोषयांचकृढ्वे / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
उत्तम
घोषयाञ्चक्रे / घोषयांचक्रे / घोषयाम्बभूव / घोषयांबभूव / घोषयामास
घोषयाञ्चकृवहे / घोषयांचकृवहे / घोषयाम्बभूविव / घोषयांबभूविव / घोषयामासिव
घोषयाञ्चकृमहे / घोषयांचकृमहे / घोषयाम्बभूविम / घोषयांबभूविम / घोषयामासिम