घुर् धातुरूपाणि - घुरँ भीमार्थशब्दयोः - तुदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घूर्यात् / घूर्याद्
घूर्यास्ताम्
घूर्यासुः
मध्यम
घूर्याः
घूर्यास्तम्
घूर्यास्त
उत्तम
घूर्यासम्
घूर्यास्व
घूर्यास्म