घुण् धातुरूपाणि - घुणँ भ्रमणे - तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घुणतात् / घुणताद् / घुणतु
घुणताम्
घुणन्तु
मध्यम
घुणतात् / घुणताद् / घुण
घुणतम्
घुणत
उत्तम
घुणानि
घुणाव
घुणाम