घुण् धातुरूपाणि - घुणँ भ्रमणे - तुदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घुण्यात् / घुण्याद्
घुण्यास्ताम्
घुण्यासुः
मध्यम
घुण्याः
घुण्यास्तम्
घुण्यास्त
उत्तम
घुण्यासम्
घुण्यास्व
घुण्यास्म