घट् धातुरूपाणि - घटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घाटयेत् / घाटयेद् / घटेत् / घटेद्
घाटयेताम् / घटेताम्
घाटयेयुः / घटेयुः
मध्यम
घाटयेः / घटेः
घाटयेतम् / घटेतम्
घाटयेत / घटेत
उत्तम
घाटयेयम् / घटेयम्
घाटयेव / घटेव
घाटयेम / घटेम