घट् धातुरूपाणि - घटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घाटयेत / घटेत
घाटयेयाताम् / घटेयाताम्
घाटयेरन् / घटेरन्
मध्यम
घाटयेथाः / घटेथाः
घाटयेयाथाम् / घटेयाथाम्
घाटयेध्वम् / घटेध्वम्
उत्तम
घाटयेय / घटेय
घाटयेवहि / घटेवहि
घाटयेमहि / घटेमहि