घट् धातुरूपाणि - घटँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अघाटयिष्यत् / अघाटयिष्यद् / अघटिष्यत् / अघटिष्यद्
अघाटयिष्यताम् / अघटिष्यताम्
अघाटयिष्यन् / अघटिष्यन्
मध्यम
अघाटयिष्यः / अघटिष्यः
अघाटयिष्यतम् / अघटिष्यतम्
अघाटयिष्यत / अघटिष्यत
उत्तम
अघाटयिष्यम् / अघटिष्यम्
अघाटयिष्याव / अघटिष्याव
अघाटयिष्याम / अघटिष्याम